Declension table of ?karabhīya

Deva

MasculineSingularDualPlural
Nominativekarabhīyaḥ karabhīyau karabhīyāḥ
Vocativekarabhīya karabhīyau karabhīyāḥ
Accusativekarabhīyam karabhīyau karabhīyān
Instrumentalkarabhīyeṇa karabhīyābhyām karabhīyaiḥ karabhīyebhiḥ
Dativekarabhīyāya karabhīyābhyām karabhīyebhyaḥ
Ablativekarabhīyāt karabhīyābhyām karabhīyebhyaḥ
Genitivekarabhīyasya karabhīyayoḥ karabhīyāṇām
Locativekarabhīye karabhīyayoḥ karabhīyeṣu

Compound karabhīya -

Adverb -karabhīyam -karabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria