सुबन्तावली ?करभक

Roma

पुमान्एकद्विबहु
प्रथमाकरभकः करभकौ करभकाः
सम्बोधनम्करभक करभकौ करभकाः
द्वितीयाकरभकम् करभकौ करभकान्
तृतीयाकरभकेण करभकाभ्याम् करभकैः करभकेभिः
चतुर्थीकरभकाय करभकाभ्याम् करभकेभ्यः
पञ्चमीकरभकात् करभकाभ्याम् करभकेभ्यः
षष्ठीकरभकस्य करभकयोः करभकाणाम्
सप्तमीकरभके करभकयोः करभकेषु

समास करभक

अव्यय ॰करभकम् ॰करभकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria