सुबन्तावली ?करभग्रीव

Roma

पुमान्एकद्विबहु
प्रथमाकरभग्रीवः करभग्रीवौ करभग्रीवाः
सम्बोधनम्करभग्रीव करभग्रीवौ करभग्रीवाः
द्वितीयाकरभग्रीवम् करभग्रीवौ करभग्रीवान्
तृतीयाकरभग्रीवेण करभग्रीवाभ्याम् करभग्रीवैः करभग्रीवेभिः
चतुर्थीकरभग्रीवाय करभग्रीवाभ्याम् करभग्रीवेभ्यः
पञ्चमीकरभग्रीवात् करभग्रीवाभ्याम् करभग्रीवेभ्यः
षष्ठीकरभग्रीवस्य करभग्रीवयोः करभग्रीवाणाम्
सप्तमीकरभग्रीवे करभग्रीवयोः करभग्रीवेषु

समास करभग्रीव

अव्यय ॰करभग्रीवम् ॰करभग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria