Declension table of karālanarasiṃha

Deva

MasculineSingularDualPlural
Nominativekarālanarasiṃhaḥ karālanarasiṃhau karālanarasiṃhāḥ
Vocativekarālanarasiṃha karālanarasiṃhau karālanarasiṃhāḥ
Accusativekarālanarasiṃham karālanarasiṃhau karālanarasiṃhān
Instrumentalkarālanarasiṃhena karālanarasiṃhābhyām karālanarasiṃhaiḥ karālanarasiṃhebhiḥ
Dativekarālanarasiṃhāya karālanarasiṃhābhyām karālanarasiṃhebhyaḥ
Ablativekarālanarasiṃhāt karālanarasiṃhābhyām karālanarasiṃhebhyaḥ
Genitivekarālanarasiṃhasya karālanarasiṃhayoḥ karālanarasiṃhānām
Locativekarālanarasiṃhe karālanarasiṃhayoḥ karālanarasiṃheṣu

Compound karālanarasiṃha -

Adverb -karālanarasiṃham -karālanarasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria