Declension table of karaṇīya

Deva

MasculineSingularDualPlural
Nominativekaraṇīyaḥ karaṇīyau karaṇīyāḥ
Vocativekaraṇīya karaṇīyau karaṇīyāḥ
Accusativekaraṇīyam karaṇīyau karaṇīyān
Instrumentalkaraṇīyena karaṇīyābhyām karaṇīyaiḥ karaṇīyebhiḥ
Dativekaraṇīyāya karaṇīyābhyām karaṇīyebhyaḥ
Ablativekaraṇīyāt karaṇīyābhyām karaṇīyebhyaḥ
Genitivekaraṇīyasya karaṇīyayoḥ karaṇīyānām
Locativekaraṇīye karaṇīyayoḥ karaṇīyeṣu

Compound karaṇīya -

Adverb -karaṇīyam -karaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria