सुबन्तावली ?करणविन्यय

Roma

पुमान्एकद्विबहु
प्रथमाकरणविन्ययः करणविन्ययौ करणविन्ययाः
सम्बोधनम्करणविन्यय करणविन्ययौ करणविन्ययाः
द्वितीयाकरणविन्ययम् करणविन्ययौ करणविन्ययान्
तृतीयाकरणविन्ययेन करणविन्ययाभ्याम् करणविन्ययैः करणविन्ययेभिः
चतुर्थीकरणविन्ययाय करणविन्ययाभ्याम् करणविन्ययेभ्यः
पञ्चमीकरणविन्ययात् करणविन्ययाभ्याम् करणविन्ययेभ्यः
षष्ठीकरणविन्ययस्य करणविन्यययोः करणविन्ययानाम्
सप्तमीकरणविन्यये करणविन्यययोः करणविन्ययेषु

समास करणविन्यय

अव्यय ॰करणविन्ययम् ॰करणविन्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria