Declension table of karaṇapaddhati

Deva

FeminineSingularDualPlural
Nominativekaraṇapaddhatiḥ karaṇapaddhatī karaṇapaddhatayaḥ
Vocativekaraṇapaddhate karaṇapaddhatī karaṇapaddhatayaḥ
Accusativekaraṇapaddhatim karaṇapaddhatī karaṇapaddhatīḥ
Instrumentalkaraṇapaddhatyā karaṇapaddhatibhyām karaṇapaddhatibhiḥ
Dativekaraṇapaddhatyai karaṇapaddhataye karaṇapaddhatibhyām karaṇapaddhatibhyaḥ
Ablativekaraṇapaddhatyāḥ karaṇapaddhateḥ karaṇapaddhatibhyām karaṇapaddhatibhyaḥ
Genitivekaraṇapaddhatyāḥ karaṇapaddhateḥ karaṇapaddhatyoḥ karaṇapaddhatīnām
Locativekaraṇapaddhatyām karaṇapaddhatau karaṇapaddhatyoḥ karaṇapaddhatiṣu

Compound karaṇapaddhati -

Adverb -karaṇapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria