Declension table of ?karaṇḍaphalaka

Deva

MasculineSingularDualPlural
Nominativekaraṇḍaphalakaḥ karaṇḍaphalakau karaṇḍaphalakāḥ
Vocativekaraṇḍaphalaka karaṇḍaphalakau karaṇḍaphalakāḥ
Accusativekaraṇḍaphalakam karaṇḍaphalakau karaṇḍaphalakān
Instrumentalkaraṇḍaphalakena karaṇḍaphalakābhyām karaṇḍaphalakaiḥ karaṇḍaphalakebhiḥ
Dativekaraṇḍaphalakāya karaṇḍaphalakābhyām karaṇḍaphalakebhyaḥ
Ablativekaraṇḍaphalakāt karaṇḍaphalakābhyām karaṇḍaphalakebhyaḥ
Genitivekaraṇḍaphalakasya karaṇḍaphalakayoḥ karaṇḍaphalakānām
Locativekaraṇḍaphalake karaṇḍaphalakayoḥ karaṇḍaphalakeṣu

Compound karaṇḍaphalaka -

Adverb -karaṇḍaphalakam -karaṇḍaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria