Declension table of karaṇḍa

Deva

NeuterSingularDualPlural
Nominativekaraṇḍam karaṇḍe karaṇḍāni
Vocativekaraṇḍa karaṇḍe karaṇḍāni
Accusativekaraṇḍam karaṇḍe karaṇḍāni
Instrumentalkaraṇḍena karaṇḍābhyām karaṇḍaiḥ
Dativekaraṇḍāya karaṇḍābhyām karaṇḍebhyaḥ
Ablativekaraṇḍāt karaṇḍābhyām karaṇḍebhyaḥ
Genitivekaraṇḍasya karaṇḍayoḥ karaṇḍānām
Locativekaraṇḍe karaṇḍayoḥ karaṇḍeṣu

Compound karaṇḍa -

Adverb -karaṇḍam -karaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria