Declension table of karaṇḍa

Deva

MasculineSingularDualPlural
Nominativekaraṇḍaḥ karaṇḍau karaṇḍāḥ
Vocativekaraṇḍa karaṇḍau karaṇḍāḥ
Accusativekaraṇḍam karaṇḍau karaṇḍān
Instrumentalkaraṇḍena karaṇḍābhyām karaṇḍaiḥ karaṇḍebhiḥ
Dativekaraṇḍāya karaṇḍābhyām karaṇḍebhyaḥ
Ablativekaraṇḍāt karaṇḍābhyām karaṇḍebhyaḥ
Genitivekaraṇḍasya karaṇḍayoḥ karaṇḍānām
Locativekaraṇḍe karaṇḍayoḥ karaṇḍeṣu

Compound karaṇḍa -

Adverb -karaṇḍam -karaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria