Declension table of ?karṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarṣyamāṇam karṣyamāṇe karṣyamāṇāni
Vocativekarṣyamāṇa karṣyamāṇe karṣyamāṇāni
Accusativekarṣyamāṇam karṣyamāṇe karṣyamāṇāni
Instrumentalkarṣyamāṇena karṣyamāṇābhyām karṣyamāṇaiḥ
Dativekarṣyamāṇāya karṣyamāṇābhyām karṣyamāṇebhyaḥ
Ablativekarṣyamāṇāt karṣyamāṇābhyām karṣyamāṇebhyaḥ
Genitivekarṣyamāṇasya karṣyamāṇayoḥ karṣyamāṇānām
Locativekarṣyamāṇe karṣyamāṇayoḥ karṣyamāṇeṣu

Compound karṣyamāṇa -

Adverb -karṣyamāṇam -karṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria