Declension table of ?karṣitavatī

Deva

FeminineSingularDualPlural
Nominativekarṣitavatī karṣitavatyau karṣitavatyaḥ
Vocativekarṣitavati karṣitavatyau karṣitavatyaḥ
Accusativekarṣitavatīm karṣitavatyau karṣitavatīḥ
Instrumentalkarṣitavatyā karṣitavatībhyām karṣitavatībhiḥ
Dativekarṣitavatyai karṣitavatībhyām karṣitavatībhyaḥ
Ablativekarṣitavatyāḥ karṣitavatībhyām karṣitavatībhyaḥ
Genitivekarṣitavatyāḥ karṣitavatyoḥ karṣitavatīnām
Locativekarṣitavatyām karṣitavatyoḥ karṣitavatīṣu

Compound karṣitavati - karṣitavatī -

Adverb -karṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria