Declension table of karṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karṣitavān | karṣitavantau | karṣitavantaḥ |
Vocative | karṣitavan | karṣitavantau | karṣitavantaḥ |
Accusative | karṣitavantam | karṣitavantau | karṣitavataḥ |
Instrumental | karṣitavatā | karṣitavadbhyām | karṣitavadbhiḥ |
Dative | karṣitavate | karṣitavadbhyām | karṣitavadbhyaḥ |
Ablative | karṣitavataḥ | karṣitavadbhyām | karṣitavadbhyaḥ |
Genitive | karṣitavataḥ | karṣitavatoḥ | karṣitavatām |
Locative | karṣitavati | karṣitavatoḥ | karṣitavatsu |