Declension table of ?karṣitavat

Deva

MasculineSingularDualPlural
Nominativekarṣitavān karṣitavantau karṣitavantaḥ
Vocativekarṣitavan karṣitavantau karṣitavantaḥ
Accusativekarṣitavantam karṣitavantau karṣitavataḥ
Instrumentalkarṣitavatā karṣitavadbhyām karṣitavadbhiḥ
Dativekarṣitavate karṣitavadbhyām karṣitavadbhyaḥ
Ablativekarṣitavataḥ karṣitavadbhyām karṣitavadbhyaḥ
Genitivekarṣitavataḥ karṣitavatoḥ karṣitavatām
Locativekarṣitavati karṣitavatoḥ karṣitavatsu

Compound karṣitavat -

Adverb -karṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria