Declension table of karṣita

Deva

NeuterSingularDualPlural
Nominativekarṣitam karṣite karṣitāni
Vocativekarṣita karṣite karṣitāni
Accusativekarṣitam karṣite karṣitāni
Instrumentalkarṣitena karṣitābhyām karṣitaiḥ
Dativekarṣitāya karṣitābhyām karṣitebhyaḥ
Ablativekarṣitāt karṣitābhyām karṣitebhyaḥ
Genitivekarṣitasya karṣitayoḥ karṣitānām
Locativekarṣite karṣitayoḥ karṣiteṣu

Compound karṣita -

Adverb -karṣitam -karṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria