Declension table of karṣita

Deva

MasculineSingularDualPlural
Nominativekarṣitaḥ karṣitau karṣitāḥ
Vocativekarṣita karṣitau karṣitāḥ
Accusativekarṣitam karṣitau karṣitān
Instrumentalkarṣitena karṣitābhyām karṣitaiḥ karṣitebhiḥ
Dativekarṣitāya karṣitābhyām karṣitebhyaḥ
Ablativekarṣitāt karṣitābhyām karṣitebhyaḥ
Genitivekarṣitasya karṣitayoḥ karṣitānām
Locativekarṣite karṣitayoḥ karṣiteṣu

Compound karṣita -

Adverb -karṣitam -karṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria