Declension table of ?karṣiṣyat

Deva

NeuterSingularDualPlural
Nominativekarṣiṣyat karṣiṣyantī karṣiṣyatī karṣiṣyanti
Vocativekarṣiṣyat karṣiṣyantī karṣiṣyatī karṣiṣyanti
Accusativekarṣiṣyat karṣiṣyantī karṣiṣyatī karṣiṣyanti
Instrumentalkarṣiṣyatā karṣiṣyadbhyām karṣiṣyadbhiḥ
Dativekarṣiṣyate karṣiṣyadbhyām karṣiṣyadbhyaḥ
Ablativekarṣiṣyataḥ karṣiṣyadbhyām karṣiṣyadbhyaḥ
Genitivekarṣiṣyataḥ karṣiṣyatoḥ karṣiṣyatām
Locativekarṣiṣyati karṣiṣyatoḥ karṣiṣyatsu

Adverb -karṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria