Declension table of ?karṣiṣyat

Deva

MasculineSingularDualPlural
Nominativekarṣiṣyan karṣiṣyantau karṣiṣyantaḥ
Vocativekarṣiṣyan karṣiṣyantau karṣiṣyantaḥ
Accusativekarṣiṣyantam karṣiṣyantau karṣiṣyataḥ
Instrumentalkarṣiṣyatā karṣiṣyadbhyām karṣiṣyadbhiḥ
Dativekarṣiṣyate karṣiṣyadbhyām karṣiṣyadbhyaḥ
Ablativekarṣiṣyataḥ karṣiṣyadbhyām karṣiṣyadbhyaḥ
Genitivekarṣiṣyataḥ karṣiṣyatoḥ karṣiṣyatām
Locativekarṣiṣyati karṣiṣyatoḥ karṣiṣyatsu

Compound karṣiṣyat -

Adverb -karṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria