Declension table of ?karṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativekarṣiṣyantī karṣiṣyantyau karṣiṣyantyaḥ
Vocativekarṣiṣyanti karṣiṣyantyau karṣiṣyantyaḥ
Accusativekarṣiṣyantīm karṣiṣyantyau karṣiṣyantīḥ
Instrumentalkarṣiṣyantyā karṣiṣyantībhyām karṣiṣyantībhiḥ
Dativekarṣiṣyantyai karṣiṣyantībhyām karṣiṣyantībhyaḥ
Ablativekarṣiṣyantyāḥ karṣiṣyantībhyām karṣiṣyantībhyaḥ
Genitivekarṣiṣyantyāḥ karṣiṣyantyoḥ karṣiṣyantīnām
Locativekarṣiṣyantyām karṣiṣyantyoḥ karṣiṣyantīṣu

Compound karṣiṣyanti - karṣiṣyantī -

Adverb -karṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria