Declension table of ?karṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarṣiṣyamāṇam karṣiṣyamāṇe karṣiṣyamāṇāni
Vocativekarṣiṣyamāṇa karṣiṣyamāṇe karṣiṣyamāṇāni
Accusativekarṣiṣyamāṇam karṣiṣyamāṇe karṣiṣyamāṇāni
Instrumentalkarṣiṣyamāṇena karṣiṣyamāṇābhyām karṣiṣyamāṇaiḥ
Dativekarṣiṣyamāṇāya karṣiṣyamāṇābhyām karṣiṣyamāṇebhyaḥ
Ablativekarṣiṣyamāṇāt karṣiṣyamāṇābhyām karṣiṣyamāṇebhyaḥ
Genitivekarṣiṣyamāṇasya karṣiṣyamāṇayoḥ karṣiṣyamāṇānām
Locativekarṣiṣyamāṇe karṣiṣyamāṇayoḥ karṣiṣyamāṇeṣu

Compound karṣiṣyamāṇa -

Adverb -karṣiṣyamāṇam -karṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria