Declension table of ?karṣiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karṣiṣyamāṇaḥ | karṣiṣyamāṇau | karṣiṣyamāṇāḥ |
Vocative | karṣiṣyamāṇa | karṣiṣyamāṇau | karṣiṣyamāṇāḥ |
Accusative | karṣiṣyamāṇam | karṣiṣyamāṇau | karṣiṣyamāṇān |
Instrumental | karṣiṣyamāṇena | karṣiṣyamāṇābhyām | karṣiṣyamāṇaiḥ |
Dative | karṣiṣyamāṇāya | karṣiṣyamāṇābhyām | karṣiṣyamāṇebhyaḥ |
Ablative | karṣiṣyamāṇāt | karṣiṣyamāṇābhyām | karṣiṣyamāṇebhyaḥ |
Genitive | karṣiṣyamāṇasya | karṣiṣyamāṇayoḥ | karṣiṣyamāṇānām |
Locative | karṣiṣyamāṇe | karṣiṣyamāṇayoḥ | karṣiṣyamāṇeṣu |