सुबन्तावली ?कर्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्षिष्यमाणः कर्षिष्यमाणौ कर्षिष्यमाणाः
सम्बोधनम्कर्षिष्यमाण कर्षिष्यमाणौ कर्षिष्यमाणाः
द्वितीयाकर्षिष्यमाणम् कर्षिष्यमाणौ कर्षिष्यमाणान्
तृतीयाकर्षिष्यमाणेन कर्षिष्यमाणाभ्याम् कर्षिष्यमाणैः कर्षिष्यमाणेभिः
चतुर्थीकर्षिष्यमाणाय कर्षिष्यमाणाभ्याम् कर्षिष्यमाणेभ्यः
पञ्चमीकर्षिष्यमाणात् कर्षिष्यमाणाभ्याम् कर्षिष्यमाणेभ्यः
षष्ठीकर्षिष्यमाणस्य कर्षिष्यमाणयोः कर्षिष्यमाणानाम्
सप्तमीकर्षिष्यमाणे कर्षिष्यमाणयोः कर्षिष्यमाणेषु

समास कर्षिष्यमाण

अव्यय ॰कर्षिष्यमाणम् ॰कर्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria