Declension table of ?karṣayitavya

Deva

MasculineSingularDualPlural
Nominativekarṣayitavyaḥ karṣayitavyau karṣayitavyāḥ
Vocativekarṣayitavya karṣayitavyau karṣayitavyāḥ
Accusativekarṣayitavyam karṣayitavyau karṣayitavyān
Instrumentalkarṣayitavyena karṣayitavyābhyām karṣayitavyaiḥ karṣayitavyebhiḥ
Dativekarṣayitavyāya karṣayitavyābhyām karṣayitavyebhyaḥ
Ablativekarṣayitavyāt karṣayitavyābhyām karṣayitavyebhyaḥ
Genitivekarṣayitavyasya karṣayitavyayoḥ karṣayitavyānām
Locativekarṣayitavye karṣayitavyayoḥ karṣayitavyeṣu

Compound karṣayitavya -

Adverb -karṣayitavyam -karṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria