Declension table of ?karṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativekarṣayiṣyat karṣayiṣyantī karṣayiṣyatī karṣayiṣyanti
Vocativekarṣayiṣyat karṣayiṣyantī karṣayiṣyatī karṣayiṣyanti
Accusativekarṣayiṣyat karṣayiṣyantī karṣayiṣyatī karṣayiṣyanti
Instrumentalkarṣayiṣyatā karṣayiṣyadbhyām karṣayiṣyadbhiḥ
Dativekarṣayiṣyate karṣayiṣyadbhyām karṣayiṣyadbhyaḥ
Ablativekarṣayiṣyataḥ karṣayiṣyadbhyām karṣayiṣyadbhyaḥ
Genitivekarṣayiṣyataḥ karṣayiṣyatoḥ karṣayiṣyatām
Locativekarṣayiṣyati karṣayiṣyatoḥ karṣayiṣyatsu

Adverb -karṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria