Declension table of ?karṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativekarṣayiṣyan karṣayiṣyantau karṣayiṣyantaḥ
Vocativekarṣayiṣyan karṣayiṣyantau karṣayiṣyantaḥ
Accusativekarṣayiṣyantam karṣayiṣyantau karṣayiṣyataḥ
Instrumentalkarṣayiṣyatā karṣayiṣyadbhyām karṣayiṣyadbhiḥ
Dativekarṣayiṣyate karṣayiṣyadbhyām karṣayiṣyadbhyaḥ
Ablativekarṣayiṣyataḥ karṣayiṣyadbhyām karṣayiṣyadbhyaḥ
Genitivekarṣayiṣyataḥ karṣayiṣyatoḥ karṣayiṣyatām
Locativekarṣayiṣyati karṣayiṣyatoḥ karṣayiṣyatsu

Compound karṣayiṣyat -

Adverb -karṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria