सुबन्तावली ?कर्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकर्षयिष्यन्ती कर्षयिष्यन्त्यौ कर्षयिष्यन्त्यः
सम्बोधनम्कर्षयिष्यन्ति कर्षयिष्यन्त्यौ कर्षयिष्यन्त्यः
द्वितीयाकर्षयिष्यन्तीम् कर्षयिष्यन्त्यौ कर्षयिष्यन्तीः
तृतीयाकर्षयिष्यन्त्या कर्षयिष्यन्तीभ्याम् कर्षयिष्यन्तीभिः
चतुर्थीकर्षयिष्यन्त्यै कर्षयिष्यन्तीभ्याम् कर्षयिष्यन्तीभ्यः
पञ्चमीकर्षयिष्यन्त्याः कर्षयिष्यन्तीभ्याम् कर्षयिष्यन्तीभ्यः
षष्ठीकर्षयिष्यन्त्याः कर्षयिष्यन्त्योः कर्षयिष्यन्तीनाम्
सप्तमीकर्षयिष्यन्त्याम् कर्षयिष्यन्त्योः कर्षयिष्यन्तीषु

समास कर्षयिष्यन्ति कर्षयिष्यन्ती

अव्यय ॰कर्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria