Declension table of ?karṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarṣayiṣyamāṇā karṣayiṣyamāṇe karṣayiṣyamāṇāḥ
Vocativekarṣayiṣyamāṇe karṣayiṣyamāṇe karṣayiṣyamāṇāḥ
Accusativekarṣayiṣyamāṇām karṣayiṣyamāṇe karṣayiṣyamāṇāḥ
Instrumentalkarṣayiṣyamāṇayā karṣayiṣyamāṇābhyām karṣayiṣyamāṇābhiḥ
Dativekarṣayiṣyamāṇāyai karṣayiṣyamāṇābhyām karṣayiṣyamāṇābhyaḥ
Ablativekarṣayiṣyamāṇāyāḥ karṣayiṣyamāṇābhyām karṣayiṣyamāṇābhyaḥ
Genitivekarṣayiṣyamāṇāyāḥ karṣayiṣyamāṇayoḥ karṣayiṣyamāṇānām
Locativekarṣayiṣyamāṇāyām karṣayiṣyamāṇayoḥ karṣayiṣyamāṇāsu

Adverb -karṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria