Declension table of ?karṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekarṣayiṣyamāṇaḥ karṣayiṣyamāṇau karṣayiṣyamāṇāḥ
Vocativekarṣayiṣyamāṇa karṣayiṣyamāṇau karṣayiṣyamāṇāḥ
Accusativekarṣayiṣyamāṇam karṣayiṣyamāṇau karṣayiṣyamāṇān
Instrumentalkarṣayiṣyamāṇena karṣayiṣyamāṇābhyām karṣayiṣyamāṇaiḥ karṣayiṣyamāṇebhiḥ
Dativekarṣayiṣyamāṇāya karṣayiṣyamāṇābhyām karṣayiṣyamāṇebhyaḥ
Ablativekarṣayiṣyamāṇāt karṣayiṣyamāṇābhyām karṣayiṣyamāṇebhyaḥ
Genitivekarṣayiṣyamāṇasya karṣayiṣyamāṇayoḥ karṣayiṣyamāṇānām
Locativekarṣayiṣyamāṇe karṣayiṣyamāṇayoḥ karṣayiṣyamāṇeṣu

Compound karṣayiṣyamāṇa -

Adverb -karṣayiṣyamāṇam -karṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria