Declension table of ?karṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativekarṣayamāṇaḥ karṣayamāṇau karṣayamāṇāḥ
Vocativekarṣayamāṇa karṣayamāṇau karṣayamāṇāḥ
Accusativekarṣayamāṇam karṣayamāṇau karṣayamāṇān
Instrumentalkarṣayamāṇena karṣayamāṇābhyām karṣayamāṇaiḥ karṣayamāṇebhiḥ
Dativekarṣayamāṇāya karṣayamāṇābhyām karṣayamāṇebhyaḥ
Ablativekarṣayamāṇāt karṣayamāṇābhyām karṣayamāṇebhyaḥ
Genitivekarṣayamāṇasya karṣayamāṇayoḥ karṣayamāṇānām
Locativekarṣayamāṇe karṣayamāṇayoḥ karṣayamāṇeṣu

Compound karṣayamāṇa -

Adverb -karṣayamāṇam -karṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria