Declension table of ?karṣamāṇa

Deva

NeuterSingularDualPlural
Nominativekarṣamāṇam karṣamāṇe karṣamāṇāni
Vocativekarṣamāṇa karṣamāṇe karṣamāṇāni
Accusativekarṣamāṇam karṣamāṇe karṣamāṇāni
Instrumentalkarṣamāṇena karṣamāṇābhyām karṣamāṇaiḥ
Dativekarṣamāṇāya karṣamāṇābhyām karṣamāṇebhyaḥ
Ablativekarṣamāṇāt karṣamāṇābhyām karṣamāṇebhyaḥ
Genitivekarṣamāṇasya karṣamāṇayoḥ karṣamāṇānām
Locativekarṣamāṇe karṣamāṇayoḥ karṣamāṇeṣu

Compound karṣamāṇa -

Adverb -karṣamāṇam -karṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria