Declension table of ?karṣaṇīya

Deva

MasculineSingularDualPlural
Nominativekarṣaṇīyaḥ karṣaṇīyau karṣaṇīyāḥ
Vocativekarṣaṇīya karṣaṇīyau karṣaṇīyāḥ
Accusativekarṣaṇīyam karṣaṇīyau karṣaṇīyān
Instrumentalkarṣaṇīyena karṣaṇīyābhyām karṣaṇīyaiḥ karṣaṇīyebhiḥ
Dativekarṣaṇīyāya karṣaṇīyābhyām karṣaṇīyebhyaḥ
Ablativekarṣaṇīyāt karṣaṇīyābhyām karṣaṇīyebhyaḥ
Genitivekarṣaṇīyasya karṣaṇīyayoḥ karṣaṇīyānām
Locativekarṣaṇīye karṣaṇīyayoḥ karṣaṇīyeṣu

Compound karṣaṇīya -

Adverb -karṣaṇīyam -karṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria