Declension table of karṇila

Deva

NeuterSingularDualPlural
Nominativekarṇilam karṇile karṇilāni
Vocativekarṇila karṇile karṇilāni
Accusativekarṇilam karṇile karṇilāni
Instrumentalkarṇilena karṇilābhyām karṇilaiḥ
Dativekarṇilāya karṇilābhyām karṇilebhyaḥ
Ablativekarṇilāt karṇilābhyām karṇilebhyaḥ
Genitivekarṇilasya karṇilayoḥ karṇilānām
Locativekarṇile karṇilayoḥ karṇileṣu

Compound karṇila -

Adverb -karṇilam -karṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria