Declension table of karṇila

Deva

MasculineSingularDualPlural
Nominativekarṇilaḥ karṇilau karṇilāḥ
Vocativekarṇila karṇilau karṇilāḥ
Accusativekarṇilam karṇilau karṇilān
Instrumentalkarṇilena karṇilābhyām karṇilaiḥ karṇilebhiḥ
Dativekarṇilāya karṇilābhyām karṇilebhyaḥ
Ablativekarṇilāt karṇilābhyām karṇilebhyaḥ
Genitivekarṇilasya karṇilayoḥ karṇilānām
Locativekarṇile karṇilayoḥ karṇileṣu

Compound karṇila -

Adverb -karṇilam -karṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria