Declension table of karṇika

Deva

NeuterSingularDualPlural
Nominativekarṇikam karṇike karṇikāni
Vocativekarṇika karṇike karṇikāni
Accusativekarṇikam karṇike karṇikāni
Instrumentalkarṇikena karṇikābhyām karṇikaiḥ
Dativekarṇikāya karṇikābhyām karṇikebhyaḥ
Ablativekarṇikāt karṇikābhyām karṇikebhyaḥ
Genitivekarṇikasya karṇikayoḥ karṇikānām
Locativekarṇike karṇikayoḥ karṇikeṣu

Compound karṇika -

Adverb -karṇikam -karṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria