सुबन्तावली ?कर्णयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णयिष्यन्ती कर्णयिष्यन्त्यौ कर्णयिष्यन्त्यः
सम्बोधनम्कर्णयिष्यन्ति कर्णयिष्यन्त्यौ कर्णयिष्यन्त्यः
द्वितीयाकर्णयिष्यन्तीम् कर्णयिष्यन्त्यौ कर्णयिष्यन्तीः
तृतीयाकर्णयिष्यन्त्या कर्णयिष्यन्तीभ्याम् कर्णयिष्यन्तीभिः
चतुर्थीकर्णयिष्यन्त्यै कर्णयिष्यन्तीभ्याम् कर्णयिष्यन्तीभ्यः
पञ्चमीकर्णयिष्यन्त्याः कर्णयिष्यन्तीभ्याम् कर्णयिष्यन्तीभ्यः
षष्ठीकर्णयिष्यन्त्याः कर्णयिष्यन्त्योः कर्णयिष्यन्तीनाम्
सप्तमीकर्णयिष्यन्त्याम् कर्णयिष्यन्त्योः कर्णयिष्यन्तीषु

समास कर्णयिष्यन्ति कर्णयिष्यन्ती

अव्यय ॰कर्णयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria