सुबन्तावली ?कर्णयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्णयिष्यमाणः कर्णयिष्यमाणौ कर्णयिष्यमाणाः
सम्बोधनम्कर्णयिष्यमाण कर्णयिष्यमाणौ कर्णयिष्यमाणाः
द्वितीयाकर्णयिष्यमाणम् कर्णयिष्यमाणौ कर्णयिष्यमाणान्
तृतीयाकर्णयिष्यमाणेन कर्णयिष्यमाणाभ्याम् कर्णयिष्यमाणैः कर्णयिष्यमाणेभिः
चतुर्थीकर्णयिष्यमाणाय कर्णयिष्यमाणाभ्याम् कर्णयिष्यमाणेभ्यः
पञ्चमीकर्णयिष्यमाणात् कर्णयिष्यमाणाभ्याम् कर्णयिष्यमाणेभ्यः
षष्ठीकर्णयिष्यमाणस्य कर्णयिष्यमाणयोः कर्णयिष्यमाणानाम्
सप्तमीकर्णयिष्यमाणे कर्णयिष्यमाणयोः कर्णयिष्यमाणेषु

समास कर्णयिष्यमाण

अव्यय ॰कर्णयिष्यमाणम् ॰कर्णयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria