Declension table of karṇavedha

Deva

MasculineSingularDualPlural
Nominativekarṇavedhaḥ karṇavedhau karṇavedhāḥ
Vocativekarṇavedha karṇavedhau karṇavedhāḥ
Accusativekarṇavedham karṇavedhau karṇavedhān
Instrumentalkarṇavedhena karṇavedhābhyām karṇavedhaiḥ karṇavedhebhiḥ
Dativekarṇavedhāya karṇavedhābhyām karṇavedhebhyaḥ
Ablativekarṇavedhāt karṇavedhābhyām karṇavedhebhyaḥ
Genitivekarṇavedhasya karṇavedhayoḥ karṇavedhānām
Locativekarṇavedhe karṇavedhayoḥ karṇavedheṣu

Compound karṇavedha -

Adverb -karṇavedham -karṇavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria