Declension table of karṇavatī

Deva

FeminineSingularDualPlural
Nominativekarṇavatī karṇavatyau karṇavatyaḥ
Vocativekarṇavati karṇavatyau karṇavatyaḥ
Accusativekarṇavatīm karṇavatyau karṇavatīḥ
Instrumentalkarṇavatyā karṇavatībhyām karṇavatībhiḥ
Dativekarṇavatyai karṇavatībhyām karṇavatībhyaḥ
Ablativekarṇavatyāḥ karṇavatībhyām karṇavatībhyaḥ
Genitivekarṇavatyāḥ karṇavatyoḥ karṇavatīnām
Locativekarṇavatyām karṇavatyoḥ karṇavatīṣu

Compound karṇavati - karṇavatī -

Adverb -karṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria