सुबन्तावली ?कर्णताललता

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णताललता कर्णताललते कर्णताललताः
सम्बोधनम्कर्णताललते कर्णताललते कर्णताललताः
द्वितीयाकर्णताललताम् कर्णताललते कर्णताललताः
तृतीयाकर्णताललतया कर्णताललताभ्याम् कर्णताललताभिः
चतुर्थीकर्णताललतायै कर्णताललताभ्याम् कर्णताललताभ्यः
पञ्चमीकर्णताललतायाः कर्णताललताभ्याम् कर्णताललताभ्यः
षष्ठीकर्णताललतायाः कर्णताललतयोः कर्णताललतानाम्
सप्तमीकर्णताललतायाम् कर्णताललतयोः कर्णताललतासु

अव्यय ॰कर्णताललतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria