सुबन्तावली ?कर्णप्रावेय

Roma

पुमान्एकद्विबहु
प्रथमाकर्णप्रावेयः कर्णप्रावेयौ कर्णप्रावेयाः
सम्बोधनम्कर्णप्रावेय कर्णप्रावेयौ कर्णप्रावेयाः
द्वितीयाकर्णप्रावेयम् कर्णप्रावेयौ कर्णप्रावेयान्
तृतीयाकर्णप्रावेयेण कर्णप्रावेयाभ्याम् कर्णप्रावेयैः कर्णप्रावेयेभिः
चतुर्थीकर्णप्रावेयाय कर्णप्रावेयाभ्याम् कर्णप्रावेयेभ्यः
पञ्चमीकर्णप्रावेयात् कर्णप्रावेयाभ्याम् कर्णप्रावेयेभ्यः
षष्ठीकर्णप्रावेयस्य कर्णप्रावेययोः कर्णप्रावेयाणाम्
सप्तमीकर्णप्रावेये कर्णप्रावेययोः कर्णप्रावेयेषु

समास कर्णप्रावेय

अव्यय ॰कर्णप्रावेयम् ॰कर्णप्रावेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria