Declension table of karṇapattrabhaṅga

Deva

MasculineSingularDualPlural
Nominativekarṇapattrabhaṅgaḥ karṇapattrabhaṅgau karṇapattrabhaṅgāḥ
Vocativekarṇapattrabhaṅga karṇapattrabhaṅgau karṇapattrabhaṅgāḥ
Accusativekarṇapattrabhaṅgam karṇapattrabhaṅgau karṇapattrabhaṅgān
Instrumentalkarṇapattrabhaṅgeṇa karṇapattrabhaṅgābhyām karṇapattrabhaṅgaiḥ karṇapattrabhaṅgebhiḥ
Dativekarṇapattrabhaṅgāya karṇapattrabhaṅgābhyām karṇapattrabhaṅgebhyaḥ
Ablativekarṇapattrabhaṅgāt karṇapattrabhaṅgābhyām karṇapattrabhaṅgebhyaḥ
Genitivekarṇapattrabhaṅgasya karṇapattrabhaṅgayoḥ karṇapattrabhaṅgāṇām
Locativekarṇapattrabhaṅge karṇapattrabhaṅgayoḥ karṇapattrabhaṅgeṣu

Compound karṇapattrabhaṅga -

Adverb -karṇapattrabhaṅgam -karṇapattrabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria