सुबन्तावली ?कर्णलतिका

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णलतिका कर्णलतिके कर्णलतिकाः
सम्बोधनम्कर्णलतिके कर्णलतिके कर्णलतिकाः
द्वितीयाकर्णलतिकाम् कर्णलतिके कर्णलतिकाः
तृतीयाकर्णलतिकया कर्णलतिकाभ्याम् कर्णलतिकाभिः
चतुर्थीकर्णलतिकायै कर्णलतिकाभ्याम् कर्णलतिकाभ्यः
पञ्चमीकर्णलतिकायाः कर्णलतिकाभ्याम् कर्णलतिकाभ्यः
षष्ठीकर्णलतिकायाः कर्णलतिकयोः कर्णलतिकानाम्
सप्तमीकर्णलतिकायाम् कर्णलतिकयोः कर्णलतिकासु

अव्यय ॰कर्णलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria