सुबन्तावली ?कर्णलतामय

Roma

नपुंसकम्एकद्विबहु
प्रथमाकर्णलतामयम् कर्णलतामये कर्णलतामयानि
सम्बोधनम्कर्णलतामय कर्णलतामये कर्णलतामयानि
द्वितीयाकर्णलतामयम् कर्णलतामये कर्णलतामयानि
तृतीयाकर्णलतामयेन कर्णलतामयाभ्याम् कर्णलतामयैः
चतुर्थीकर्णलतामयाय कर्णलतामयाभ्याम् कर्णलतामयेभ्यः
पञ्चमीकर्णलतामयात् कर्णलतामयाभ्याम् कर्णलतामयेभ्यः
षष्ठीकर्णलतामयस्य कर्णलतामययोः कर्णलतामयानाम्
सप्तमीकर्णलतामये कर्णलतामययोः कर्णलतामयेषु

समास कर्णलतामय

अव्यय ॰कर्णलतामयम् ॰कर्णलतामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria