सुबन्तावली ?कर्णकवता

Roma

स्त्रीएकद्विबहु
प्रथमाकर्णकवता कर्णकवते कर्णकवताः
सम्बोधनम्कर्णकवते कर्णकवते कर्णकवताः
द्वितीयाकर्णकवताम् कर्णकवते कर्णकवताः
तृतीयाकर्णकवतया कर्णकवताभ्याम् कर्णकवताभिः
चतुर्थीकर्णकवतायै कर्णकवताभ्याम् कर्णकवताभ्यः
पञ्चमीकर्णकवतायाः कर्णकवताभ्याम् कर्णकवताभ्यः
षष्ठीकर्णकवतायाः कर्णकवतयोः कर्णकवतानाम्
सप्तमीकर्णकवतायाम् कर्णकवतयोः कर्णकवतासु

अव्यय ॰कर्णकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria