सुबन्तावली ?कर्णकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकर्णकवत् कर्णकवन्ती कर्णकवती कर्णकवन्ति
सम्बोधनम्कर्णकवत् कर्णकवन्ती कर्णकवती कर्णकवन्ति
द्वितीयाकर्णकवत् कर्णकवन्ती कर्णकवती कर्णकवन्ति
तृतीयाकर्णकवता कर्णकवद्भ्याम् कर्णकवद्भिः
चतुर्थीकर्णकवते कर्णकवद्भ्याम् कर्णकवद्भ्यः
पञ्चमीकर्णकवतः कर्णकवद्भ्याम् कर्णकवद्भ्यः
षष्ठीकर्णकवतः कर्णकवतोः कर्णकवताम्
सप्तमीकर्णकवति कर्णकवतोः कर्णकवत्सु

अव्यय ॰कर्णकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria