सुबन्तावली ?कर्णकवत्

Roma

पुमान्एकद्विबहु
प्रथमाकर्णकवान् कर्णकवन्तौ कर्णकवन्तः
सम्बोधनम्कर्णकवन् कर्णकवन्तौ कर्णकवन्तः
द्वितीयाकर्णकवन्तम् कर्णकवन्तौ कर्णकवतः
तृतीयाकर्णकवता कर्णकवद्भ्याम् कर्णकवद्भिः
चतुर्थीकर्णकवते कर्णकवद्भ्याम् कर्णकवद्भ्यः
पञ्चमीकर्णकवतः कर्णकवद्भ्याम् कर्णकवद्भ्यः
षष्ठीकर्णकवतः कर्णकवतोः कर्णकवताम्
सप्तमीकर्णकवति कर्णकवतोः कर्णकवत्सु

समास कर्णकवत्

अव्यय ॰कर्णकवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria