सुबन्तावली ?कर्णक्ष्वेड

Roma

पुमान्एकद्विबहु
प्रथमाकर्णक्ष्वेडः कर्णक्ष्वेडौ कर्णक्ष्वेडाः
सम्बोधनम्कर्णक्ष्वेड कर्णक्ष्वेडौ कर्णक्ष्वेडाः
द्वितीयाकर्णक्ष्वेडम् कर्णक्ष्वेडौ कर्णक्ष्वेडान्
तृतीयाकर्णक्ष्वेडेन कर्णक्ष्वेडाभ्याम् कर्णक्ष्वेडैः कर्णक्ष्वेडेभिः
चतुर्थीकर्णक्ष्वेडाय कर्णक्ष्वेडाभ्याम् कर्णक्ष्वेडेभ्यः
पञ्चमीकर्णक्ष्वेडात् कर्णक्ष्वेडाभ्याम् कर्णक्ष्वेडेभ्यः
षष्ठीकर्णक्ष्वेडस्य कर्णक्ष्वेडयोः कर्णक्ष्वेडानाम्
सप्तमीकर्णक्ष्वेडे कर्णक्ष्वेडयोः कर्णक्ष्वेडेषु

समास कर्णक्ष्वेड

अव्यय ॰कर्णक्ष्वेडम् ॰कर्णक्ष्वेडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria