Declension table of karṇāvataṃsa

Deva

NeuterSingularDualPlural
Nominativekarṇāvataṃsam karṇāvataṃse karṇāvataṃsāni
Vocativekarṇāvataṃsa karṇāvataṃse karṇāvataṃsāni
Accusativekarṇāvataṃsam karṇāvataṃse karṇāvataṃsāni
Instrumentalkarṇāvataṃsena karṇāvataṃsābhyām karṇāvataṃsaiḥ
Dativekarṇāvataṃsāya karṇāvataṃsābhyām karṇāvataṃsebhyaḥ
Ablativekarṇāvataṃsāt karṇāvataṃsābhyām karṇāvataṃsebhyaḥ
Genitivekarṇāvataṃsasya karṇāvataṃsayoḥ karṇāvataṃsānām
Locativekarṇāvataṃse karṇāvataṃsayoḥ karṇāvataṃseṣu

Compound karṇāvataṃsa -

Adverb -karṇāvataṃsam -karṇāvataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria