सुबन्तावली ?कर्णालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाकर्णालङ्कारः कर्णालङ्कारौ कर्णालङ्काराः
सम्बोधनम्कर्णालङ्कार कर्णालङ्कारौ कर्णालङ्काराः
द्वितीयाकर्णालङ्कारम् कर्णालङ्कारौ कर्णालङ्कारान्
तृतीयाकर्णालङ्कारेण कर्णालङ्काराभ्याम् कर्णालङ्कारैः कर्णालङ्कारेभिः
चतुर्थीकर्णालङ्काराय कर्णालङ्काराभ्याम् कर्णालङ्कारेभ्यः
पञ्चमीकर्णालङ्कारात् कर्णालङ्काराभ्याम् कर्णालङ्कारेभ्यः
षष्ठीकर्णालङ्कारस्य कर्णालङ्कारयोः कर्णालङ्काराणाम्
सप्तमीकर्णालङ्कारे कर्णालङ्कारयोः कर्णालङ्कारेषु

समास कर्णालङ्कार

अव्यय ॰कर्णालङ्कारम् ॰कर्णालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria