Declension table of karṇābharaṇa

Deva

NeuterSingularDualPlural
Nominativekarṇābharaṇam karṇābharaṇe karṇābharaṇāni
Vocativekarṇābharaṇa karṇābharaṇe karṇābharaṇāni
Accusativekarṇābharaṇam karṇābharaṇe karṇābharaṇāni
Instrumentalkarṇābharaṇena karṇābharaṇābhyām karṇābharaṇaiḥ
Dativekarṇābharaṇāya karṇābharaṇābhyām karṇābharaṇebhyaḥ
Ablativekarṇābharaṇāt karṇābharaṇābhyām karṇābharaṇebhyaḥ
Genitivekarṇābharaṇasya karṇābharaṇayoḥ karṇābharaṇānām
Locativekarṇābharaṇe karṇābharaṇayoḥ karṇābharaṇeṣu

Compound karṇābharaṇa -

Adverb -karṇābharaṇam -karṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria