सुबन्तावली ?कर्णाटकलह

Roma

पुमान्एकद्विबहु
प्रथमाकर्णाटकलहः कर्णाटकलहौ कर्णाटकलहाः
सम्बोधनम्कर्णाटकलह कर्णाटकलहौ कर्णाटकलहाः
द्वितीयाकर्णाटकलहम् कर्णाटकलहौ कर्णाटकलहान्
तृतीयाकर्णाटकलहेन कर्णाटकलहाभ्याम् कर्णाटकलहैः कर्णाटकलहेभिः
चतुर्थीकर्णाटकलहाय कर्णाटकलहाभ्याम् कर्णाटकलहेभ्यः
पञ्चमीकर्णाटकलहात् कर्णाटकलहाभ्याम् कर्णाटकलहेभ्यः
षष्ठीकर्णाटकलहस्य कर्णाटकलहयोः कर्णाटकलहानाम्
सप्तमीकर्णाटकलहे कर्णाटकलहयोः कर्णाटकलहेषु

समास कर्णाटकलह

अव्यय ॰कर्णाटकलहम् ॰कर्णाटकलहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria